Declension table of ?mṛduvarga

Deva

MasculineSingularDualPlural
Nominativemṛduvargaḥ mṛduvargau mṛduvargāḥ
Vocativemṛduvarga mṛduvargau mṛduvargāḥ
Accusativemṛduvargam mṛduvargau mṛduvargān
Instrumentalmṛduvargeṇa mṛduvargābhyām mṛduvargaiḥ mṛduvargebhiḥ
Dativemṛduvargāya mṛduvargābhyām mṛduvargebhyaḥ
Ablativemṛduvargāt mṛduvargābhyām mṛduvargebhyaḥ
Genitivemṛduvargasya mṛduvargayoḥ mṛduvargāṇām
Locativemṛduvarge mṛduvargayoḥ mṛduvargeṣu

Compound mṛduvarga -

Adverb -mṛduvargam -mṛduvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria