Declension table of ?mṛduvācā

Deva

FeminineSingularDualPlural
Nominativemṛduvācā mṛduvāce mṛduvācāḥ
Vocativemṛduvāce mṛduvāce mṛduvācāḥ
Accusativemṛduvācām mṛduvāce mṛduvācāḥ
Instrumentalmṛduvācayā mṛduvācābhyām mṛduvācābhiḥ
Dativemṛduvācāyai mṛduvācābhyām mṛduvācābhyaḥ
Ablativemṛduvācāyāḥ mṛduvācābhyām mṛduvācābhyaḥ
Genitivemṛduvācāyāḥ mṛduvācayoḥ mṛduvācānām
Locativemṛduvācāyām mṛduvācayoḥ mṛduvācāsu

Adverb -mṛduvācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria