Declension table of ?mṛduvāc

Deva

MasculineSingularDualPlural
Nominativemṛduvāk mṛduvācau mṛduvācaḥ
Vocativemṛduvāk mṛduvācau mṛduvācaḥ
Accusativemṛduvācam mṛduvācau mṛduvācaḥ
Instrumentalmṛduvācā mṛduvāgbhyām mṛduvāgbhiḥ
Dativemṛduvāce mṛduvāgbhyām mṛduvāgbhyaḥ
Ablativemṛduvācaḥ mṛduvāgbhyām mṛduvāgbhyaḥ
Genitivemṛduvācaḥ mṛduvācoḥ mṛduvācām
Locativemṛduvāci mṛduvācoḥ mṛduvākṣu

Compound mṛduvāk -

Adverb -mṛduvāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria