Declension table of ?mṛdūcca

Deva

NeuterSingularDualPlural
Nominativemṛdūccam mṛdūcce mṛdūccāni
Vocativemṛdūcca mṛdūcce mṛdūccāni
Accusativemṛdūccam mṛdūcce mṛdūccāni
Instrumentalmṛdūccena mṛdūccābhyām mṛdūccaiḥ
Dativemṛdūccāya mṛdūccābhyām mṛdūccebhyaḥ
Ablativemṛdūccāt mṛdūccābhyām mṛdūccebhyaḥ
Genitivemṛdūccasya mṛdūccayoḥ mṛdūccānām
Locativemṛdūcce mṛdūccayoḥ mṛdūcceṣu

Compound mṛdūcca -

Adverb -mṛdūccam -mṛdūccāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria