Declension table of ?mṛdūbhāva

Deva

MasculineSingularDualPlural
Nominativemṛdūbhāvaḥ mṛdūbhāvau mṛdūbhāvāḥ
Vocativemṛdūbhāva mṛdūbhāvau mṛdūbhāvāḥ
Accusativemṛdūbhāvam mṛdūbhāvau mṛdūbhāvān
Instrumentalmṛdūbhāvena mṛdūbhāvābhyām mṛdūbhāvaiḥ mṛdūbhāvebhiḥ
Dativemṛdūbhāvāya mṛdūbhāvābhyām mṛdūbhāvebhyaḥ
Ablativemṛdūbhāvāt mṛdūbhāvābhyām mṛdūbhāvebhyaḥ
Genitivemṛdūbhāvasya mṛdūbhāvayoḥ mṛdūbhāvānām
Locativemṛdūbhāve mṛdūbhāvayoḥ mṛdūbhāveṣu

Compound mṛdūbhāva -

Adverb -mṛdūbhāvam -mṛdūbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria