Declension table of ?mṛdutvac

Deva

MasculineSingularDualPlural
Nominativemṛdutvaṅ mṛdutvañcau mṛdutvañcaḥ
Vocativemṛdutvaṅ mṛdutvañcau mṛdutvañcaḥ
Accusativemṛdutvañcam mṛdutvañcau mṛdutūcaḥ
Instrumentalmṛdutūcā mṛdutvagbhyām mṛdutvagbhiḥ
Dativemṛdutūce mṛdutvagbhyām mṛdutvagbhyaḥ
Ablativemṛdutūcaḥ mṛdutvagbhyām mṛdutvagbhyaḥ
Genitivemṛdutūcaḥ mṛdutūcoḥ mṛdutūcām
Locativemṛdutūci mṛdutūcoḥ mṛdutvakṣu

Compound mṛdutvak -

Adverb -mṛdutvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria