Declension table of ?mṛdutīkṣṇataraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mṛdutīkṣṇataram | mṛdutīkṣṇatare | mṛdutīkṣṇatarāṇi |
Vocative | mṛdutīkṣṇatara | mṛdutīkṣṇatare | mṛdutīkṣṇatarāṇi |
Accusative | mṛdutīkṣṇataram | mṛdutīkṣṇatare | mṛdutīkṣṇatarāṇi |
Instrumental | mṛdutīkṣṇatareṇa | mṛdutīkṣṇatarābhyām | mṛdutīkṣṇataraiḥ |
Dative | mṛdutīkṣṇatarāya | mṛdutīkṣṇatarābhyām | mṛdutīkṣṇatarebhyaḥ |
Ablative | mṛdutīkṣṇatarāt | mṛdutīkṣṇatarābhyām | mṛdutīkṣṇatarebhyaḥ |
Genitive | mṛdutīkṣṇatarasya | mṛdutīkṣṇatarayoḥ | mṛdutīkṣṇatarāṇām |
Locative | mṛdutīkṣṇatare | mṛdutīkṣṇatarayoḥ | mṛdutīkṣṇatareṣu |