Declension table of ?mṛdutīkṣṇā

Deva

FeminineSingularDualPlural
Nominativemṛdutīkṣṇā mṛdutīkṣṇe mṛdutīkṣṇāḥ
Vocativemṛdutīkṣṇe mṛdutīkṣṇe mṛdutīkṣṇāḥ
Accusativemṛdutīkṣṇām mṛdutīkṣṇe mṛdutīkṣṇāḥ
Instrumentalmṛdutīkṣṇayā mṛdutīkṣṇābhyām mṛdutīkṣṇābhiḥ
Dativemṛdutīkṣṇāyai mṛdutīkṣṇābhyām mṛdutīkṣṇābhyaḥ
Ablativemṛdutīkṣṇāyāḥ mṛdutīkṣṇābhyām mṛdutīkṣṇābhyaḥ
Genitivemṛdutīkṣṇāyāḥ mṛdutīkṣṇayoḥ mṛdutīkṣṇānām
Locativemṛdutīkṣṇāyām mṛdutīkṣṇayoḥ mṛdutīkṣṇāsu

Adverb -mṛdutīkṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria