Declension table of ?mṛdutīkṣṇa

Deva

NeuterSingularDualPlural
Nominativemṛdutīkṣṇam mṛdutīkṣṇe mṛdutīkṣṇāni
Vocativemṛdutīkṣṇa mṛdutīkṣṇe mṛdutīkṣṇāni
Accusativemṛdutīkṣṇam mṛdutīkṣṇe mṛdutīkṣṇāni
Instrumentalmṛdutīkṣṇena mṛdutīkṣṇābhyām mṛdutīkṣṇaiḥ
Dativemṛdutīkṣṇāya mṛdutīkṣṇābhyām mṛdutīkṣṇebhyaḥ
Ablativemṛdutīkṣṇāt mṛdutīkṣṇābhyām mṛdutīkṣṇebhyaḥ
Genitivemṛdutīkṣṇasya mṛdutīkṣṇayoḥ mṛdutīkṣṇānām
Locativemṛdutīkṣṇe mṛdutīkṣṇayoḥ mṛdutīkṣṇeṣu

Compound mṛdutīkṣṇa -

Adverb -mṛdutīkṣṇam -mṛdutīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria