Declension table of ?mṛdutaruṇahustapādatalatā

Deva

FeminineSingularDualPlural
Nominativemṛdutaruṇahustapādatalatā mṛdutaruṇahustapādatalate mṛdutaruṇahustapādatalatāḥ
Vocativemṛdutaruṇahustapādatalate mṛdutaruṇahustapādatalate mṛdutaruṇahustapādatalatāḥ
Accusativemṛdutaruṇahustapādatalatām mṛdutaruṇahustapādatalate mṛdutaruṇahustapādatalatāḥ
Instrumentalmṛdutaruṇahustapādatalatayā mṛdutaruṇahustapādatalatābhyām mṛdutaruṇahustapādatalatābhiḥ
Dativemṛdutaruṇahustapādatalatāyai mṛdutaruṇahustapādatalatābhyām mṛdutaruṇahustapādatalatābhyaḥ
Ablativemṛdutaruṇahustapādatalatāyāḥ mṛdutaruṇahustapādatalatābhyām mṛdutaruṇahustapādatalatābhyaḥ
Genitivemṛdutaruṇahustapādatalatāyāḥ mṛdutaruṇahustapādatalatayoḥ mṛdutaruṇahustapādatalatānām
Locativemṛdutaruṇahustapādatalatāyām mṛdutaruṇahustapādatalatayoḥ mṛdutaruṇahustapādatalatāsu

Adverb -mṛdutaruṇahustapādatalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria