Declension table of ?mṛdusūrya

Deva

MasculineSingularDualPlural
Nominativemṛdusūryaḥ mṛdusūryau mṛdusūryāḥ
Vocativemṛdusūrya mṛdusūryau mṛdusūryāḥ
Accusativemṛdusūryam mṛdusūryau mṛdusūryān
Instrumentalmṛdusūryeṇa mṛdusūryābhyām mṛdusūryaiḥ mṛdusūryebhiḥ
Dativemṛdusūryāya mṛdusūryābhyām mṛdusūryebhyaḥ
Ablativemṛdusūryāt mṛdusūryābhyām mṛdusūryebhyaḥ
Genitivemṛdusūryasya mṛdusūryayoḥ mṛdusūryāṇām
Locativemṛdusūrye mṛdusūryayoḥ mṛdusūryeṣu

Compound mṛdusūrya -

Adverb -mṛdusūryam -mṛdusūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria