Declension table of ?mṛduromavat

Deva

MasculineSingularDualPlural
Nominativemṛduromavān mṛduromavantau mṛduromavantaḥ
Vocativemṛduromavan mṛduromavantau mṛduromavantaḥ
Accusativemṛduromavantam mṛduromavantau mṛduromavataḥ
Instrumentalmṛduromavatā mṛduromavadbhyām mṛduromavadbhiḥ
Dativemṛduromavate mṛduromavadbhyām mṛduromavadbhyaḥ
Ablativemṛduromavataḥ mṛduromavadbhyām mṛduromavadbhyaḥ
Genitivemṛduromavataḥ mṛduromavatoḥ mṛduromavatām
Locativemṛduromavati mṛduromavatoḥ mṛduromavatsu

Compound mṛduromavat -

Adverb -mṛduromavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria