Declension table of ?mṛdupuṣpaka

Deva

MasculineSingularDualPlural
Nominativemṛdupuṣpakaḥ mṛdupuṣpakau mṛdupuṣpakāḥ
Vocativemṛdupuṣpaka mṛdupuṣpakau mṛdupuṣpakāḥ
Accusativemṛdupuṣpakam mṛdupuṣpakau mṛdupuṣpakān
Instrumentalmṛdupuṣpakeṇa mṛdupuṣpakābhyām mṛdupuṣpakaiḥ mṛdupuṣpakebhiḥ
Dativemṛdupuṣpakāya mṛdupuṣpakābhyām mṛdupuṣpakebhyaḥ
Ablativemṛdupuṣpakāt mṛdupuṣpakābhyām mṛdupuṣpakebhyaḥ
Genitivemṛdupuṣpakasya mṛdupuṣpakayoḥ mṛdupuṣpakāṇām
Locativemṛdupuṣpake mṛdupuṣpakayoḥ mṛdupuṣpakeṣu

Compound mṛdupuṣpaka -

Adverb -mṛdupuṣpakam -mṛdupuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria