Declension table of ?mṛdupuṣpa

Deva

MasculineSingularDualPlural
Nominativemṛdupuṣpaḥ mṛdupuṣpau mṛdupuṣpāḥ
Vocativemṛdupuṣpa mṛdupuṣpau mṛdupuṣpāḥ
Accusativemṛdupuṣpam mṛdupuṣpau mṛdupuṣpān
Instrumentalmṛdupuṣpeṇa mṛdupuṣpābhyām mṛdupuṣpaiḥ mṛdupuṣpebhiḥ
Dativemṛdupuṣpāya mṛdupuṣpābhyām mṛdupuṣpebhyaḥ
Ablativemṛdupuṣpāt mṛdupuṣpābhyām mṛdupuṣpebhyaḥ
Genitivemṛdupuṣpasya mṛdupuṣpayoḥ mṛdupuṣpāṇām
Locativemṛdupuṣpe mṛdupuṣpayoḥ mṛdupuṣpeṣu

Compound mṛdupuṣpa -

Adverb -mṛdupuṣpam -mṛdupuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria