Declension table of ?mṛduprayatnā

Deva

FeminineSingularDualPlural
Nominativemṛduprayatnā mṛduprayatne mṛduprayatnāḥ
Vocativemṛduprayatne mṛduprayatne mṛduprayatnāḥ
Accusativemṛduprayatnām mṛduprayatne mṛduprayatnāḥ
Instrumentalmṛduprayatnayā mṛduprayatnābhyām mṛduprayatnābhiḥ
Dativemṛduprayatnāyai mṛduprayatnābhyām mṛduprayatnābhyaḥ
Ablativemṛduprayatnāyāḥ mṛduprayatnābhyām mṛduprayatnābhyaḥ
Genitivemṛduprayatnāyāḥ mṛduprayatnayoḥ mṛduprayatnānām
Locativemṛduprayatnāyām mṛduprayatnayoḥ mṛduprayatnāsu

Adverb -mṛduprayatnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria