Declension table of ?mṛduprayatna

Deva

NeuterSingularDualPlural
Nominativemṛduprayatnam mṛduprayatne mṛduprayatnāni
Vocativemṛduprayatna mṛduprayatne mṛduprayatnāni
Accusativemṛduprayatnam mṛduprayatne mṛduprayatnāni
Instrumentalmṛduprayatnena mṛduprayatnābhyām mṛduprayatnaiḥ
Dativemṛduprayatnāya mṛduprayatnābhyām mṛduprayatnebhyaḥ
Ablativemṛduprayatnāt mṛduprayatnābhyām mṛduprayatnebhyaḥ
Genitivemṛduprayatnasya mṛduprayatnayoḥ mṛduprayatnānām
Locativemṛduprayatne mṛduprayatnayoḥ mṛduprayatneṣu

Compound mṛduprayatna -

Adverb -mṛduprayatnam -mṛduprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria