Declension table of ?mṛduprayatna

Deva

MasculineSingularDualPlural
Nominativemṛduprayatnaḥ mṛduprayatnau mṛduprayatnāḥ
Vocativemṛduprayatna mṛduprayatnau mṛduprayatnāḥ
Accusativemṛduprayatnam mṛduprayatnau mṛduprayatnān
Instrumentalmṛduprayatnena mṛduprayatnābhyām mṛduprayatnaiḥ mṛduprayatnebhiḥ
Dativemṛduprayatnāya mṛduprayatnābhyām mṛduprayatnebhyaḥ
Ablativemṛduprayatnāt mṛduprayatnābhyām mṛduprayatnebhyaḥ
Genitivemṛduprayatnasya mṛduprayatnayoḥ mṛduprayatnānām
Locativemṛduprayatne mṛduprayatnayoḥ mṛduprayatneṣu

Compound mṛduprayatna -

Adverb -mṛduprayatnam -mṛduprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria