Declension table of ?mṛduprauḍhā

Deva

FeminineSingularDualPlural
Nominativemṛduprauḍhā mṛduprauḍhe mṛduprauḍhāḥ
Vocativemṛduprauḍhe mṛduprauḍhe mṛduprauḍhāḥ
Accusativemṛduprauḍhām mṛduprauḍhe mṛduprauḍhāḥ
Instrumentalmṛduprauḍhayā mṛduprauḍhābhyām mṛduprauḍhābhiḥ
Dativemṛduprauḍhāyai mṛduprauḍhābhyām mṛduprauḍhābhyaḥ
Ablativemṛduprauḍhāyāḥ mṛduprauḍhābhyām mṛduprauḍhābhyaḥ
Genitivemṛduprauḍhāyāḥ mṛduprauḍhayoḥ mṛduprauḍhānām
Locativemṛduprauḍhāyām mṛduprauḍhayoḥ mṛduprauḍhāsu

Adverb -mṛduprauḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria