Declension table of ?mṛduprauḍha

Deva

MasculineSingularDualPlural
Nominativemṛduprauḍhaḥ mṛduprauḍhau mṛduprauḍhāḥ
Vocativemṛduprauḍha mṛduprauḍhau mṛduprauḍhāḥ
Accusativemṛduprauḍham mṛduprauḍhau mṛduprauḍhān
Instrumentalmṛduprauḍhena mṛduprauḍhābhyām mṛduprauḍhaiḥ mṛduprauḍhebhiḥ
Dativemṛduprauḍhāya mṛduprauḍhābhyām mṛduprauḍhebhyaḥ
Ablativemṛduprauḍhāt mṛduprauḍhābhyām mṛduprauḍhebhyaḥ
Genitivemṛduprauḍhasya mṛduprauḍhayoḥ mṛduprauḍhānām
Locativemṛduprauḍhe mṛduprauḍhayoḥ mṛduprauḍheṣu

Compound mṛduprauḍha -

Adverb -mṛduprauḍham -mṛduprauḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria