Declension table of ?mṛdupīṭhaka

Deva

MasculineSingularDualPlural
Nominativemṛdupīṭhakaḥ mṛdupīṭhakau mṛdupīṭhakāḥ
Vocativemṛdupīṭhaka mṛdupīṭhakau mṛdupīṭhakāḥ
Accusativemṛdupīṭhakam mṛdupīṭhakau mṛdupīṭhakān
Instrumentalmṛdupīṭhakena mṛdupīṭhakābhyām mṛdupīṭhakaiḥ mṛdupīṭhakebhiḥ
Dativemṛdupīṭhakāya mṛdupīṭhakābhyām mṛdupīṭhakebhyaḥ
Ablativemṛdupīṭhakāt mṛdupīṭhakābhyām mṛdupīṭhakebhyaḥ
Genitivemṛdupīṭhakasya mṛdupīṭhakayoḥ mṛdupīṭhakānām
Locativemṛdupīṭhake mṛdupīṭhakayoḥ mṛdupīṭhakeṣu

Compound mṛdupīṭhaka -

Adverb -mṛdupīṭhakam -mṛdupīṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria