Declension table of ?mṛduphala

Deva

MasculineSingularDualPlural
Nominativemṛduphalaḥ mṛduphalau mṛduphalāḥ
Vocativemṛduphala mṛduphalau mṛduphalāḥ
Accusativemṛduphalam mṛduphalau mṛduphalān
Instrumentalmṛduphalena mṛduphalābhyām mṛduphalaiḥ mṛduphalebhiḥ
Dativemṛduphalāya mṛduphalābhyām mṛduphalebhyaḥ
Ablativemṛduphalāt mṛduphalābhyām mṛduphalebhyaḥ
Genitivemṛduphalasya mṛduphalayoḥ mṛduphalānām
Locativemṛduphale mṛduphalayoḥ mṛduphaleṣu

Compound mṛduphala -

Adverb -mṛduphalam -mṛduphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria