Declension table of ?mṛduparvan

Deva

MasculineSingularDualPlural
Nominativemṛduparvā mṛduparvāṇau mṛduparvāṇaḥ
Vocativemṛduparvan mṛduparvāṇau mṛduparvāṇaḥ
Accusativemṛduparvāṇam mṛduparvāṇau mṛduparvaṇaḥ
Instrumentalmṛduparvaṇā mṛduparvabhyām mṛduparvabhiḥ
Dativemṛduparvaṇe mṛduparvabhyām mṛduparvabhyaḥ
Ablativemṛduparvaṇaḥ mṛduparvabhyām mṛduparvabhyaḥ
Genitivemṛduparvaṇaḥ mṛduparvaṇoḥ mṛduparvaṇām
Locativemṛduparvaṇi mṛduparvaṇoḥ mṛduparvasu

Compound mṛduparva -

Adverb -mṛduparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria