Declension table of ?mṛduparvaka

Deva

MasculineSingularDualPlural
Nominativemṛduparvakaḥ mṛduparvakau mṛduparvakāḥ
Vocativemṛduparvaka mṛduparvakau mṛduparvakāḥ
Accusativemṛduparvakam mṛduparvakau mṛduparvakān
Instrumentalmṛduparvakeṇa mṛduparvakābhyām mṛduparvakaiḥ mṛduparvakebhiḥ
Dativemṛduparvakāya mṛduparvakābhyām mṛduparvakebhyaḥ
Ablativemṛduparvakāt mṛduparvakābhyām mṛduparvakebhyaḥ
Genitivemṛduparvakasya mṛduparvakayoḥ mṛduparvakāṇām
Locativemṛduparvake mṛduparvakayoḥ mṛduparvakeṣu

Compound mṛduparvaka -

Adverb -mṛduparvakam -mṛduparvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria