Declension table of ?mṛdupāṇi_ā

Deva

FeminineSingularDualPlural
Nominativemṛdupāṇi_ā mṛdupāṇi_e mṛdupāṇi_āḥ
Vocativemṛdupāṇi_e mṛdupāṇi_e mṛdupāṇi_āḥ
Accusativemṛdupāṇi_ām mṛdupāṇi_e mṛdupāṇi_āḥ
Instrumentalmṛdupāṇi_ayā mṛdupāṇi_ābhyām mṛdupāṇi_ābhiḥ
Dativemṛdupāṇi_āyai mṛdupāṇi_ābhyām mṛdupāṇi_ābhyaḥ
Ablativemṛdupāṇi_āyāḥ mṛdupāṇi_ābhyām mṛdupāṇi_ābhyaḥ
Genitivemṛdupāṇi_āyāḥ mṛdupāṇi_ayoḥ mṛdupāṇi_ānām
Locativemṛdupāṇi_āyām mṛdupāṇi_ayoḥ mṛdupāṇi_āsu

Adverb -mṛdupāṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria