Declension table of ?mṛdupāṇi

Deva

NeuterSingularDualPlural
Nominativemṛdupāṇi mṛdupāṇinī mṛdupāṇīni
Vocativemṛdupāṇi mṛdupāṇinī mṛdupāṇīni
Accusativemṛdupāṇi mṛdupāṇinī mṛdupāṇīni
Instrumentalmṛdupāṇinā mṛdupāṇibhyām mṛdupāṇibhiḥ
Dativemṛdupāṇine mṛdupāṇibhyām mṛdupāṇibhyaḥ
Ablativemṛdupāṇinaḥ mṛdupāṇibhyām mṛdupāṇibhyaḥ
Genitivemṛdupāṇinaḥ mṛdupāṇinoḥ mṛdupāṇīnām
Locativemṛdupāṇini mṛdupāṇinoḥ mṛdupāṇiṣu

Compound mṛdupāṇi -

Adverb -mṛdupāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria