Declension table of ?mṛdumadhyādhimātra

Deva

NeuterSingularDualPlural
Nominativemṛdumadhyādhimātram mṛdumadhyādhimātre mṛdumadhyādhimātrāṇi
Vocativemṛdumadhyādhimātra mṛdumadhyādhimātre mṛdumadhyādhimātrāṇi
Accusativemṛdumadhyādhimātram mṛdumadhyādhimātre mṛdumadhyādhimātrāṇi
Instrumentalmṛdumadhyādhimātreṇa mṛdumadhyādhimātrābhyām mṛdumadhyādhimātraiḥ
Dativemṛdumadhyādhimātrāya mṛdumadhyādhimātrābhyām mṛdumadhyādhimātrebhyaḥ
Ablativemṛdumadhyādhimātrāt mṛdumadhyādhimātrābhyām mṛdumadhyādhimātrebhyaḥ
Genitivemṛdumadhyādhimātrasya mṛdumadhyādhimātrayoḥ mṛdumadhyādhimātrāṇām
Locativemṛdumadhyādhimātre mṛdumadhyādhimātrayoḥ mṛdumadhyādhimātreṣu

Compound mṛdumadhyādhimātra -

Adverb -mṛdumadhyādhimātram -mṛdumadhyādhimātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria