Declension table of ?mṛdumadhyādhimātra

Deva

MasculineSingularDualPlural
Nominativemṛdumadhyādhimātraḥ mṛdumadhyādhimātrau mṛdumadhyādhimātrāḥ
Vocativemṛdumadhyādhimātra mṛdumadhyādhimātrau mṛdumadhyādhimātrāḥ
Accusativemṛdumadhyādhimātram mṛdumadhyādhimātrau mṛdumadhyādhimātrān
Instrumentalmṛdumadhyādhimātreṇa mṛdumadhyādhimātrābhyām mṛdumadhyādhimātraiḥ mṛdumadhyādhimātrebhiḥ
Dativemṛdumadhyādhimātrāya mṛdumadhyādhimātrābhyām mṛdumadhyādhimātrebhyaḥ
Ablativemṛdumadhyādhimātrāt mṛdumadhyādhimātrābhyām mṛdumadhyādhimātrebhyaḥ
Genitivemṛdumadhyādhimātrasya mṛdumadhyādhimātrayoḥ mṛdumadhyādhimātrāṇām
Locativemṛdumadhyādhimātre mṛdumadhyādhimātrayoḥ mṛdumadhyādhimātreṣu

Compound mṛdumadhyādhimātra -

Adverb -mṛdumadhyādhimātram -mṛdumadhyādhimātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria