Declension table of ?mṛdumṛtsna

Deva

MasculineSingularDualPlural
Nominativemṛdumṛtsnaḥ mṛdumṛtsnau mṛdumṛtsnāḥ
Vocativemṛdumṛtsna mṛdumṛtsnau mṛdumṛtsnāḥ
Accusativemṛdumṛtsnam mṛdumṛtsnau mṛdumṛtsnān
Instrumentalmṛdumṛtsnena mṛdumṛtsnābhyām mṛdumṛtsnaiḥ mṛdumṛtsnebhiḥ
Dativemṛdumṛtsnāya mṛdumṛtsnābhyām mṛdumṛtsnebhyaḥ
Ablativemṛdumṛtsnāt mṛdumṛtsnābhyām mṛdumṛtsnebhyaḥ
Genitivemṛdumṛtsnasya mṛdumṛtsnayoḥ mṛdumṛtsnānām
Locativemṛdumṛtsne mṛdumṛtsnayoḥ mṛdumṛtsneṣu

Compound mṛdumṛtsna -

Adverb -mṛdumṛtsnam -mṛdumṛtsnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria