Declension table of ?mṛdulā

Deva

FeminineSingularDualPlural
Nominativemṛdulā mṛdule mṛdulāḥ
Vocativemṛdule mṛdule mṛdulāḥ
Accusativemṛdulām mṛdule mṛdulāḥ
Instrumentalmṛdulayā mṛdulābhyām mṛdulābhiḥ
Dativemṛdulāyai mṛdulābhyām mṛdulābhyaḥ
Ablativemṛdulāyāḥ mṛdulābhyām mṛdulābhyaḥ
Genitivemṛdulāyāḥ mṛdulayoḥ mṛdulānām
Locativemṛdulāyām mṛdulayoḥ mṛdulāsu

Adverb -mṛdulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria