Declension table of mṛdula

Deva

NeuterSingularDualPlural
Nominativemṛdulam mṛdule mṛdulāni
Vocativemṛdula mṛdule mṛdulāni
Accusativemṛdulam mṛdule mṛdulāni
Instrumentalmṛdulena mṛdulābhyām mṛdulaiḥ
Dativemṛdulāya mṛdulābhyām mṛdulebhyaḥ
Ablativemṛdulāt mṛdulābhyām mṛdulebhyaḥ
Genitivemṛdulasya mṛdulayoḥ mṛdulānām
Locativemṛdule mṛdulayoḥ mṛduleṣu

Compound mṛdula -

Adverb -mṛdulam -mṛdulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria