Declension table of ?mṛdukopa

Deva

MasculineSingularDualPlural
Nominativemṛdukopaḥ mṛdukopau mṛdukopāḥ
Vocativemṛdukopa mṛdukopau mṛdukopāḥ
Accusativemṛdukopam mṛdukopau mṛdukopān
Instrumentalmṛdukopena mṛdukopābhyām mṛdukopaiḥ mṛdukopebhiḥ
Dativemṛdukopāya mṛdukopābhyām mṛdukopebhyaḥ
Ablativemṛdukopāt mṛdukopābhyām mṛdukopebhyaḥ
Genitivemṛdukopasya mṛdukopayoḥ mṛdukopānām
Locativemṛdukope mṛdukopayoḥ mṛdukopeṣu

Compound mṛdukopa -

Adverb -mṛdukopam -mṛdukopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria