Declension table of ?mṛdukoṣṭhā

Deva

FeminineSingularDualPlural
Nominativemṛdukoṣṭhā mṛdukoṣṭhe mṛdukoṣṭhāḥ
Vocativemṛdukoṣṭhe mṛdukoṣṭhe mṛdukoṣṭhāḥ
Accusativemṛdukoṣṭhām mṛdukoṣṭhe mṛdukoṣṭhāḥ
Instrumentalmṛdukoṣṭhayā mṛdukoṣṭhābhyām mṛdukoṣṭhābhiḥ
Dativemṛdukoṣṭhāyai mṛdukoṣṭhābhyām mṛdukoṣṭhābhyaḥ
Ablativemṛdukoṣṭhāyāḥ mṛdukoṣṭhābhyām mṛdukoṣṭhābhyaḥ
Genitivemṛdukoṣṭhāyāḥ mṛdukoṣṭhayoḥ mṛdukoṣṭhānām
Locativemṛdukoṣṭhāyām mṛdukoṣṭhayoḥ mṛdukoṣṭhāsu

Adverb -mṛdukoṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria