Declension table of ?mṛdukoṣṭha

Deva

MasculineSingularDualPlural
Nominativemṛdukoṣṭhaḥ mṛdukoṣṭhau mṛdukoṣṭhāḥ
Vocativemṛdukoṣṭha mṛdukoṣṭhau mṛdukoṣṭhāḥ
Accusativemṛdukoṣṭham mṛdukoṣṭhau mṛdukoṣṭhān
Instrumentalmṛdukoṣṭhena mṛdukoṣṭhābhyām mṛdukoṣṭhaiḥ mṛdukoṣṭhebhiḥ
Dativemṛdukoṣṭhāya mṛdukoṣṭhābhyām mṛdukoṣṭhebhyaḥ
Ablativemṛdukoṣṭhāt mṛdukoṣṭhābhyām mṛdukoṣṭhebhyaḥ
Genitivemṛdukoṣṭhasya mṛdukoṣṭhayoḥ mṛdukoṣṭhānām
Locativemṛdukoṣṭhe mṛdukoṣṭhayoḥ mṛdukoṣṭheṣu

Compound mṛdukoṣṭha -

Adverb -mṛdukoṣṭham -mṛdukoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria