Declension table of ?mṛdukārṣṇāyasa

Deva

NeuterSingularDualPlural
Nominativemṛdukārṣṇāyasam mṛdukārṣṇāyase mṛdukārṣṇāyasāni
Vocativemṛdukārṣṇāyasa mṛdukārṣṇāyase mṛdukārṣṇāyasāni
Accusativemṛdukārṣṇāyasam mṛdukārṣṇāyase mṛdukārṣṇāyasāni
Instrumentalmṛdukārṣṇāyasena mṛdukārṣṇāyasābhyām mṛdukārṣṇāyasaiḥ
Dativemṛdukārṣṇāyasāya mṛdukārṣṇāyasābhyām mṛdukārṣṇāyasebhyaḥ
Ablativemṛdukārṣṇāyasāt mṛdukārṣṇāyasābhyām mṛdukārṣṇāyasebhyaḥ
Genitivemṛdukārṣṇāyasasya mṛdukārṣṇāyasayoḥ mṛdukārṣṇāyasānām
Locativemṛdukārṣṇāyase mṛdukārṣṇāyasayoḥ mṛdukārṣṇāyaseṣu

Compound mṛdukārṣṇāyasa -

Adverb -mṛdukārṣṇāyasam -mṛdukārṣṇāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria