Declension table of ?mṛduka

Deva

NeuterSingularDualPlural
Nominativemṛdukam mṛduke mṛdukāni
Vocativemṛduka mṛduke mṛdukāni
Accusativemṛdukam mṛduke mṛdukāni
Instrumentalmṛdukena mṛdukābhyām mṛdukaiḥ
Dativemṛdukāya mṛdukābhyām mṛdukebhyaḥ
Ablativemṛdukāt mṛdukābhyām mṛdukebhyaḥ
Genitivemṛdukasya mṛdukayoḥ mṛdukānām
Locativemṛduke mṛdukayoḥ mṛdukeṣu

Compound mṛduka -

Adverb -mṛdukam -mṛdukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria