Declension table of ?mṛduka

Deva

MasculineSingularDualPlural
Nominativemṛdukaḥ mṛdukau mṛdukāḥ
Vocativemṛduka mṛdukau mṛdukāḥ
Accusativemṛdukam mṛdukau mṛdukān
Instrumentalmṛdukena mṛdukābhyām mṛdukaiḥ mṛdukebhiḥ
Dativemṛdukāya mṛdukābhyām mṛdukebhyaḥ
Ablativemṛdukāt mṛdukābhyām mṛdukebhyaḥ
Genitivemṛdukasya mṛdukayoḥ mṛdukānām
Locativemṛduke mṛdukayoḥ mṛdukeṣu

Compound mṛduka -

Adverb -mṛdukam -mṛdukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria