Declension table of ?mṛdukṛṣṇāyasa

Deva

NeuterSingularDualPlural
Nominativemṛdukṛṣṇāyasam mṛdukṛṣṇāyase mṛdukṛṣṇāyasāni
Vocativemṛdukṛṣṇāyasa mṛdukṛṣṇāyase mṛdukṛṣṇāyasāni
Accusativemṛdukṛṣṇāyasam mṛdukṛṣṇāyase mṛdukṛṣṇāyasāni
Instrumentalmṛdukṛṣṇāyasena mṛdukṛṣṇāyasābhyām mṛdukṛṣṇāyasaiḥ
Dativemṛdukṛṣṇāyasāya mṛdukṛṣṇāyasābhyām mṛdukṛṣṇāyasebhyaḥ
Ablativemṛdukṛṣṇāyasāt mṛdukṛṣṇāyasābhyām mṛdukṛṣṇāyasebhyaḥ
Genitivemṛdukṛṣṇāyasasya mṛdukṛṣṇāyasayoḥ mṛdukṛṣṇāyasānām
Locativemṛdukṛṣṇāyase mṛdukṛṣṇāyasayoḥ mṛdukṛṣṇāyaseṣu

Compound mṛdukṛṣṇāyasa -

Adverb -mṛdukṛṣṇāyasam -mṛdukṛṣṇāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria