Declension table of ?mṛdujātīya

Deva

MasculineSingularDualPlural
Nominativemṛdujātīyaḥ mṛdujātīyau mṛdujātīyāḥ
Vocativemṛdujātīya mṛdujātīyau mṛdujātīyāḥ
Accusativemṛdujātīyam mṛdujātīyau mṛdujātīyān
Instrumentalmṛdujātīyena mṛdujātīyābhyām mṛdujātīyaiḥ mṛdujātīyebhiḥ
Dativemṛdujātīyāya mṛdujātīyābhyām mṛdujātīyebhyaḥ
Ablativemṛdujātīyāt mṛdujātīyābhyām mṛdujātīyebhyaḥ
Genitivemṛdujātīyasya mṛdujātīyayoḥ mṛdujātīyānām
Locativemṛdujātīye mṛdujātīyayoḥ mṛdujātīyeṣu

Compound mṛdujātīya -

Adverb -mṛdujātīyam -mṛdujātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria