Declension table of ?mṛduhṛdaya

Deva

NeuterSingularDualPlural
Nominativemṛduhṛdayam mṛduhṛdaye mṛduhṛdayāni
Vocativemṛduhṛdaya mṛduhṛdaye mṛduhṛdayāni
Accusativemṛduhṛdayam mṛduhṛdaye mṛduhṛdayāni
Instrumentalmṛduhṛdayena mṛduhṛdayābhyām mṛduhṛdayaiḥ
Dativemṛduhṛdayāya mṛduhṛdayābhyām mṛduhṛdayebhyaḥ
Ablativemṛduhṛdayāt mṛduhṛdayābhyām mṛduhṛdayebhyaḥ
Genitivemṛduhṛdayasya mṛduhṛdayayoḥ mṛduhṛdayānām
Locativemṛduhṛdaye mṛduhṛdayayoḥ mṛduhṛdayeṣu

Compound mṛduhṛdaya -

Adverb -mṛduhṛdayam -mṛduhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria