Declension table of ?mṛduhṛdaya

Deva

MasculineSingularDualPlural
Nominativemṛduhṛdayaḥ mṛduhṛdayau mṛduhṛdayāḥ
Vocativemṛduhṛdaya mṛduhṛdayau mṛduhṛdayāḥ
Accusativemṛduhṛdayam mṛduhṛdayau mṛduhṛdayān
Instrumentalmṛduhṛdayena mṛduhṛdayābhyām mṛduhṛdayaiḥ mṛduhṛdayebhiḥ
Dativemṛduhṛdayāya mṛduhṛdayābhyām mṛduhṛdayebhyaḥ
Ablativemṛduhṛdayāt mṛduhṛdayābhyām mṛduhṛdayebhyaḥ
Genitivemṛduhṛdayasya mṛduhṛdayayoḥ mṛduhṛdayānām
Locativemṛduhṛdaye mṛduhṛdayayoḥ mṛduhṛdayeṣu

Compound mṛduhṛdaya -

Adverb -mṛduhṛdayam -mṛduhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria