Declension table of ?mṛdugranthi

Deva

MasculineSingularDualPlural
Nominativemṛdugranthiḥ mṛdugranthī mṛdugranthayaḥ
Vocativemṛdugranthe mṛdugranthī mṛdugranthayaḥ
Accusativemṛdugranthim mṛdugranthī mṛdugranthīn
Instrumentalmṛdugranthinā mṛdugranthibhyām mṛdugranthibhiḥ
Dativemṛdugranthaye mṛdugranthibhyām mṛdugranthibhyaḥ
Ablativemṛdugrantheḥ mṛdugranthibhyām mṛdugranthibhyaḥ
Genitivemṛdugrantheḥ mṛdugranthyoḥ mṛdugranthīnām
Locativemṛdugranthau mṛdugranthyoḥ mṛdugranthiṣu

Compound mṛdugranthi -

Adverb -mṛdugranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria