Declension table of ?mṛdugamanā

Deva

FeminineSingularDualPlural
Nominativemṛdugamanā mṛdugamane mṛdugamanāḥ
Vocativemṛdugamane mṛdugamane mṛdugamanāḥ
Accusativemṛdugamanām mṛdugamane mṛdugamanāḥ
Instrumentalmṛdugamanayā mṛdugamanābhyām mṛdugamanābhiḥ
Dativemṛdugamanāyai mṛdugamanābhyām mṛdugamanābhyaḥ
Ablativemṛdugamanāyāḥ mṛdugamanābhyām mṛdugamanābhyaḥ
Genitivemṛdugamanāyāḥ mṛdugamanayoḥ mṛdugamanānām
Locativemṛdugamanāyām mṛdugamanayoḥ mṛdugamanāsu

Adverb -mṛdugamanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria