Declension table of ?mṛdugāmin

Deva

NeuterSingularDualPlural
Nominativemṛdugāmi mṛdugāminī mṛdugāmīni
Vocativemṛdugāmin mṛdugāmi mṛdugāminī mṛdugāmīni
Accusativemṛdugāmi mṛdugāminī mṛdugāmīni
Instrumentalmṛdugāminā mṛdugāmibhyām mṛdugāmibhiḥ
Dativemṛdugāmine mṛdugāmibhyām mṛdugāmibhyaḥ
Ablativemṛdugāminaḥ mṛdugāmibhyām mṛdugāmibhyaḥ
Genitivemṛdugāminaḥ mṛdugāminoḥ mṛdugāminām
Locativemṛdugāmini mṛdugāminoḥ mṛdugāmiṣu

Compound mṛdugāmi -

Adverb -mṛdugāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria