Declension table of ?mṛdugaṇa

Deva

MasculineSingularDualPlural
Nominativemṛdugaṇaḥ mṛdugaṇau mṛdugaṇāḥ
Vocativemṛdugaṇa mṛdugaṇau mṛdugaṇāḥ
Accusativemṛdugaṇam mṛdugaṇau mṛdugaṇān
Instrumentalmṛdugaṇena mṛdugaṇābhyām mṛdugaṇaiḥ mṛdugaṇebhiḥ
Dativemṛdugaṇāya mṛdugaṇābhyām mṛdugaṇebhyaḥ
Ablativemṛdugaṇāt mṛdugaṇābhyām mṛdugaṇebhyaḥ
Genitivemṛdugaṇasya mṛdugaṇayoḥ mṛdugaṇānām
Locativemṛdugaṇe mṛdugaṇayoḥ mṛdugaṇeṣu

Compound mṛdugaṇa -

Adverb -mṛdugaṇam -mṛdugaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria