Declension table of ?mṛducchada

Deva

MasculineSingularDualPlural
Nominativemṛducchadaḥ mṛducchadau mṛducchadāḥ
Vocativemṛducchada mṛducchadau mṛducchadāḥ
Accusativemṛducchadam mṛducchadau mṛducchadān
Instrumentalmṛducchadena mṛducchadābhyām mṛducchadaiḥ mṛducchadebhiḥ
Dativemṛducchadāya mṛducchadābhyām mṛducchadebhyaḥ
Ablativemṛducchadāt mṛducchadābhyām mṛducchadebhyaḥ
Genitivemṛducchadasya mṛducchadayoḥ mṛducchadānām
Locativemṛducchade mṛducchadayoḥ mṛducchadeṣu

Compound mṛducchada -

Adverb -mṛducchadam -mṛducchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria