Declension table of ?mṛducāpa

Deva

MasculineSingularDualPlural
Nominativemṛducāpaḥ mṛducāpau mṛducāpāḥ
Vocativemṛducāpa mṛducāpau mṛducāpāḥ
Accusativemṛducāpam mṛducāpau mṛducāpān
Instrumentalmṛducāpena mṛducāpābhyām mṛducāpaiḥ mṛducāpebhiḥ
Dativemṛducāpāya mṛducāpābhyām mṛducāpebhyaḥ
Ablativemṛducāpāt mṛducāpābhyām mṛducāpebhyaḥ
Genitivemṛducāpasya mṛducāpayoḥ mṛducāpānām
Locativemṛducāpe mṛducāpayoḥ mṛducāpeṣu

Compound mṛducāpa -

Adverb -mṛducāpam -mṛducāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria