Declension table of ?mṛdubhāva

Deva

MasculineSingularDualPlural
Nominativemṛdubhāvaḥ mṛdubhāvau mṛdubhāvāḥ
Vocativemṛdubhāva mṛdubhāvau mṛdubhāvāḥ
Accusativemṛdubhāvam mṛdubhāvau mṛdubhāvān
Instrumentalmṛdubhāvena mṛdubhāvābhyām mṛdubhāvaiḥ mṛdubhāvebhiḥ
Dativemṛdubhāvāya mṛdubhāvābhyām mṛdubhāvebhyaḥ
Ablativemṛdubhāvāt mṛdubhāvābhyām mṛdubhāvebhyaḥ
Genitivemṛdubhāvasya mṛdubhāvayoḥ mṛdubhāvānām
Locativemṛdubhāve mṛdubhāvayoḥ mṛdubhāveṣu

Compound mṛdubhāva -

Adverb -mṛdubhāvam -mṛdubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria