Declension table of ?mṛdubhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativemṛdubhāṣiṇī mṛdubhāṣiṇyau mṛdubhāṣiṇyaḥ
Vocativemṛdubhāṣiṇi mṛdubhāṣiṇyau mṛdubhāṣiṇyaḥ
Accusativemṛdubhāṣiṇīm mṛdubhāṣiṇyau mṛdubhāṣiṇīḥ
Instrumentalmṛdubhāṣiṇyā mṛdubhāṣiṇībhyām mṛdubhāṣiṇībhiḥ
Dativemṛdubhāṣiṇyai mṛdubhāṣiṇībhyām mṛdubhāṣiṇībhyaḥ
Ablativemṛdubhāṣiṇyāḥ mṛdubhāṣiṇībhyām mṛdubhāṣiṇībhyaḥ
Genitivemṛdubhāṣiṇyāḥ mṛdubhāṣiṇyoḥ mṛdubhāṣiṇīnām
Locativemṛdubhāṣiṇyām mṛdubhāṣiṇyoḥ mṛdubhāṣiṇīṣu

Compound mṛdubhāṣiṇi - mṛdubhāṣiṇī -

Adverb -mṛdubhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria