Declension table of ?mṛditā

Deva

FeminineSingularDualPlural
Nominativemṛditā mṛdite mṛditāḥ
Vocativemṛdite mṛdite mṛditāḥ
Accusativemṛditām mṛdite mṛditāḥ
Instrumentalmṛditayā mṛditābhyām mṛditābhiḥ
Dativemṛditāyai mṛditābhyām mṛditābhyaḥ
Ablativemṛditāyāḥ mṛditābhyām mṛditābhyaḥ
Genitivemṛditāyāḥ mṛditayoḥ mṛditānām
Locativemṛditāyām mṛditayoḥ mṛditāsu

Adverb -mṛditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria