Declension table of ?mṛdhravācā

Deva

FeminineSingularDualPlural
Nominativemṛdhravācā mṛdhravāce mṛdhravācāḥ
Vocativemṛdhravāce mṛdhravāce mṛdhravācāḥ
Accusativemṛdhravācām mṛdhravāce mṛdhravācāḥ
Instrumentalmṛdhravācayā mṛdhravācābhyām mṛdhravācābhiḥ
Dativemṛdhravācāyai mṛdhravācābhyām mṛdhravācābhyaḥ
Ablativemṛdhravācāyāḥ mṛdhravācābhyām mṛdhravācābhyaḥ
Genitivemṛdhravācāyāḥ mṛdhravācayoḥ mṛdhravācānām
Locativemṛdhravācāyām mṛdhravācayoḥ mṛdhravācāsu

Adverb -mṛdhravācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria